Not known Facts About bhairav kavach

Wiki Article







भीषणो भैरवः पातु उत्तरास्यां तु सर्वदा ।

संहार भैरवः पायादीशान्यां च महेश्वरः

वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा

 

श्रीवटुकभैरवो देवता बं बीजं ह्रीं शक्तिरापदुद्धारणायेति click here कीलकं

पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः

यो ददाति निषिद्धेभ्यः सर्वभ्रप्ो भवेत्किल।

पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः

iti viśvasārōddhāratantrē āpaduddhārakalpē bhairavabhairavīsaṁvādē vaṭukabhairavakavacaṁ samāptam

महाकालाय सम्प्रोच्य कूर्चं दत्वा च ठद्वयम् ।

शङ्खवर्णद्वयो ब्रह्मा बटुकश्चन्द्रशेखरः ॥ ५॥

Report this wiki page